bhairav kavach - An Overview

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।



हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ 



सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२॥

प्रणवः कामदं विद्या लज्जाबीजं get more info च सिद्धिदम् ।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः।।





सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।

Report this wiki page